SEARCH DEVATA
Total Devata 346 in Yajurveda!
अग्नदिविद्याविदात्मा देवता ( 1) अग्नयो देवताः ( 2) अग्नि देवता ( 1) अग्निः सर्वस्य ( 2) अग्निर्देवता ( 359) अग्निर्देवता, विद्वान् देवता ( 1) अग्निर्देवता। आपो देवता। बृहस्पतिर्देवता। ( 1) अग्निवरुणौ देवते ( 2) अग्निवायुसूर्य्या देवताः ( 1) अग्निवायू देवते ( 1) अग्निसरस्वत्यौ देवते ( 1) अग्निसूर्यो देवते ( 1) अग्नीषोमौ देवते ( 1) अग्न्यश्वीन्द्रसरस्वत्याद्या लिङ्गोक्ता देवताः ( 1) अग्न्यादयो देवताः ( 16) अग्न्यादयो मन्त्रोक्ता देवताः ( 4) अग्न्यादयो लिङ्गोक्ता देवताः ( 2) अग्न्यादियुक्ता आत्मा देवता ( 1) अघ्न्या देवताः ( 1) अदितिर्देवता ( 4) अध्यात्मं प्राणा देवताः ( 1) अध्यापको देवता ( 2) अध्यापकोपदेशकौ देवते ( 2) अध्वर्यू देवते ( 1) अनुमतिर्देवता ( 2) अन्तरिक्षं देवता ( 1) अन्तरिक्षादयो देवताः ( 1) अन्तर्यामी जगदीश्वरो देवता ( 1) अन्नं देवता ( 1) अन्नपतिर्देवता ( 2) अन्नवान् विद्वान् देवता ( 1) अपां पतिर्देवता ( 1) अप्सवितारौ देवते ( 1) अबोषध्यौ देवते ( 1) अब्यज्ञसूर्या देवताः ( 1) अम्बा देवता ( 2) अर्द्धमासादयो देवताः ( 1) अर्य्यमादिमन्त्रोक्ता देवताः ( 2) अश्विनौ देवते ( 30) अश्विन्यादयो देवताः ( 1) अश्विसरस्वतीन्द्रा देवताः ( 22) अश्वो देवता ( 1) अश्व्यादयो देवताः ( 23) अश्व्यादयो लिङ्गोक्ता देवताः ( 1) अहोरात्रे देवते ( 2) आङ्गिरसो देवताः ( 1) आतिथ्यादयो लिङ्गोक्ता देवताः ( 1) आत्मा देवता ( 24) आदित्या देवताः ( 4) आदित्यादयो देवताः ( 1) आदित्यादयो लिङ्गोक्ता देवताः ( 1) आदित्यो गृहपतिर्देवताः ( 2) आदित्यो देवता ( 10) आपो देवता ( 28) आयुरादयो देवता ( 1) आसन्दी राजपत्नी देवता ( 1) इडा देवता ( 1) इडादयो लिङ्गोक्ता देवताः ( 1) इन्दुर्देवता ( 3) इन्द्रबृहस्पत्यादयो देवताः ( 1) इन्द्रमारुतौदेवते ( 1) इन्द्रवायू देवते ( 5) इन्द्रसवितृवरुणा देवताः ( 3) इन्द्राग्नी देवते ( 8) इन्द्राग्न्यादयो देवताः ( 2) इन्द्रादयो देवताः ( 7) इन्द्राबृहस्पती देवते ( 3) इन्द्रामरुतौ देवते ( 1) इन्द्रो देवता ( 134) इन्द्रो देवता। अग्निर्यज्ञो देवता ( 1) इषुर्देवता ( 1) ईशानादयो देवताः ( 1) ईशानो देवता ( 1) ईश्वरसभाध्यक्षौ देवते ( 2) ईश्वरसभेशौ राजानौ देवते ( 1) ईश्वरो देवता ( 33) उग्रादयो लिङ्गोक्ता देवताः ( 1) उपदेशका देवताः ( 1) उषर्देवता ( 1) उषा देवता ( 1) उषासानक्ता देवते ( 1) ऋतवो देवताः ( 5) ऋतुविद्याविद्विद्वान् देवता ( 1) ऋत्विजो देवताः ( 1) ऋभवो देवताः ( 1) ऋषयो देवताः ( 1) एकरुद्रो देवता ( 1) ओषधयो देवताः ( 3) ओषधिर्देवता ( 1) कालविद्याविदात्मा देवता ( 1) कालावयवा देवताः ( 1) कृषीबला देवताः ( 1) कृषीवला देवताः ( 3) कृषीवलाः कवयो वा देवताः ( 2) को देवता ( 1) क्षत्रपतिर्देवता ( 7) गणपतिर्देवता ( 2) गरुत्मान् देवता ( 1) गृहपतयो देवताः ( 14) गृहपतयो राजादयो देवताः ( 1) गृहपतयो विश्वेदेवा देवताः ( 2) गृहपतिर्देवता ( 7) गृहपतिर्मघवा देवता ( 1) ग्रीष्मर्तुर्देवता ( 2) चन्द्रमा देवता ( 1) चन्द्रादयो देवताः ( 1) चातुर्मास्या मरुतो देवता ( 1) चिकित्सुर्देवता ( 1) छन्दांसि देवताः ( 1) जगदीश्वरो देवता ( 1) जलादयो देवताः ( 1) जातवेदाः देवताः ( 3) जायापती देवते ( 1) जिज्ञासुर्देवता ( 4) जीवेश्वरौ देवते ( 1) तनूनपाद्देवता देवता ( 1) तिस्रो देव्यो देवताः ( 1) त्वष्टा देवता ( 6) दम्पती देवते ( 10) दिगादयो लिङ्गोक्ता देवताः ( 1) दिग् देवता ( 1) दिशो देवताः ( 3) देव्यो देवताः ( 1) दैव्याध्यापकोपदेशकौ देवते ( 1) द्यावापृथिवी देवते ( 2) द्यावापृथिव्यौ देवते ( 5) द्योविद्युतौ देवते ( 1) द्यौरित्यादयो देवताः ( 1) द्रविणोदा देवता ( 2) धनादियुक्ता आत्मा देवता ( 1) धनुर्वेदाऽध्यापका देवताः ( 1) धान्यदा आत्मा देवता ( 1) नक्षत्रादयो देवताः ( 1) निर्ऋतिर्देवता ( 3) न्यायाधीशो देवता ( 1) पत्नी देवता ( 5) पदार्थविदात्मा देवता ( 1) परमात्मा देवता ( 14) परमेश्वरविद्वांसौ देवते ( 1) परमेश्वरो देवता ( 11) परमेष्ठीप्रजापतिर्देवता ( 1) पवमानो देवता ( 1) पशुपालनविद्याविदात्मा देवता ( 1) पशुविद्याविदात्मा देवता ( 1) पितरो देवताः ( 28) पुरुषेश्वरो देवता ( 1) पुरुषो देवता ( 13) पुरोहितयजमानौ देवते ( 1) पूजा देवता ( 1) पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च देवते ( 1) पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः ( 1) पूषा देवता ( 2) पूषादयो देवताः ( 2) पूषादयो मन्त्रोक्ता देवताः ( 1) पूषादयो लिङ्गोक्ता देवताः ( 1) पृथिवी देवता ( 3) पृथिव्यादयो देवताः ( 1) प्रजा देवताः ( 6) प्रजापतयो गृहस्था देवताः ( 1) प्रजापतयो देवताः ( 2) प्रजापतिर्ऋषिः ( 1) प्रजापतिर्देवता ( 56) प्रजापतिर्देवता स्वराट् ( 1) प्रजापत्यादयो देवताः ( 5) प्रजासभ्यराजानो देवताः ( 1) प्रथतामितिपर्य्यन्तस्य यज्ञो देवता। अन्त्यस्याग्निसवितारौ देवते ( 1) प्रयत्नवन्तो जीवादयो देवताः ( 1) प्रष्टा देवता ( 5) प्रष्टृसमाधातारौ देवते ( 1) प्राणा देवताः ( 1) प्राणादयो देवताः ( 4) प्राणादयो लिङ्गोक्ता देवताः ( 1) प्राणो देवता ( 3) बहुरुद्रा देवताः ( 1) बृहस्पतिर्देवता ( 15) बृहस्पतिस्सोमो देवता ( 1) ब्रह्म देवता ( 1) ब्रह्मणस्पतिर्देवता ( 4) ब्रह्मा देवता ( 1) ब्रह्मादयो देवताः ( 2) भगवान् देवता ( 2) भगो देवता ( 3) भिषग्वरा देवताः ( 1) भिषजो देवताः ( 2) भूमिसूर्यौ देवते ( 1) भूमिसूर्य्यौ देवते ( 1) भूम्यादयो देवताः ( 1) मघवा देवता ( 1) मनुष्या देवताः ( 3) मनुष्यो देवता ( 2) मनो देवता ( 9) मरुतादयो देवताः ( 2) मरुतो देवताः ( 13) महावीरः सेनापतिर्देवता ( 1) महेन्द्रो देवता ( 3) मासा देवताः ( 1) मित्रश्वर्य्यसहित आत्मा देवता ( 1) मित्रादयो देवताः ( 2) मित्रादयो मन्त्रोक्ता देवताः ( 1) मित्रादयो लिङ्गोक्ता देवताः ( 2) मित्रावरुणौ देवते ( 7) मित्रो देवता ( 3) मेघो देवता ( 1) मेधाविनो देवताः ( 1) यजमानपुरोहितौ देवते ( 1) यजमानर्त्विजो देवताः ( 1) यजमानो देवता ( 14) यज्ञपतिर्देवता देवता ( 2) यज्ञपुरुषो देवता ( 9) यज्ञवानात्मा देवता ( 1) यज्ञाङ्गवानात्मा देवताः ( 1) यज्ञानुष्ठातात्मा देवता ( 1) यज्ञानुष्ठानात्मा देवता ( 1) यज्ञो देवता ( 80) यज्ञो देवता सर्वस्य ( 3) यमो देवता ( 1) योगी देवता ( 1) योद्वा देवता ( 1) रक्षोघ्नो देवता ( 2) रत्नवान् धनवानात्मा देवता ( 1) रसविद्याविद्विद्वान् देवता ( 1) रसविद्विद्वान् देवता ( 1) राजधर्मराजादयो देवताः ( 1) राजप्रजे देवते ( 4) राजा देवता ( 5) राजादयो गृहपतयो देवताः ( 1) राजादयो गृहस्था देवताः ( 1) राजेश्वरौ देवते ( 9) राज्यवानात्मा देवता ( 1) राज्यैश्वर्यादियुक्तात्मा देवता ( 1) रात्रिर्देवता ( 1) रुद्रा देवताः ( 48) रुद्रादयो देवताः ( 1) रुद्रो देवता ( 27) लिङ्गोक्ता देवताः ( 11) वनस्पतिर्देवता ( 1) वरुणो देवता ( 14) वर्षर्त्तुर्देवता ( 1) वर्षादयो देवताः ( 1) वसन्तर्तुर्देवता ( 1) वसन्तादयो देवताः ( 2) वसवो देवताः ( 1) वसुरुद्रादित्यविश्वेदेवा देवताः ( 1) वस्वादयो देवताः ( 2) वस्वादयो मन्त्रोक्ता देवताः ( 3) वस्वादयो लिङ्गोक्ता देवताः ( 2) वह्निर्देवता ( 1) वागादयो लिङ्गोक्ता देवताः ( 1) वाग्देवता ( 5) वाग्विद्युतौ देवते ( 6) वाजादयो देवताः ( 1) वाजी देवता ( 2) वाण्यो देवताः ( 1) वातादयो देवताः ( 2) वातो देवता ( 3) वादयितारो वीरा देवताः ( 2) वायवो देवताः ( 1) वायुः सविता च देवते ( 1) वायुः सविता देवता ( 1) वायुर्देवता ( 25) वायुसवितारौ देवते ( 1) वाय्वादयो देवताः ( 1) वास्तुपतिरग्निर्देवता ( 1) वास्तुपतिर्देवता ( 1) वास्तुरग्निः ( 1) विदुषी देवता ( 4) विद्युदादयो देवताः ( 1) विद्युद्देवता ( 1) विद्वद्राजानौ देवते ( 1) विद्वांसो देवता ( 44) विद्वान् देवता ( 30) विराजादयो देवताः ( 1) विश्वकर्मा देवता ( 18) विश्वकर्माग्निर्वा देवता ( 1) विश्वकर्मेन्द्रो देवता ( 1) विश्वकर्म्मेन्द्रो देवता ( 1) विश्वेदेवा गृहपतयो देवताः ( 3) विश्वेदेवा गृहस्था देवताः ( 1) विश्वेदेवा देवताः ( 67) विश्वेदेवा प्रजापतयो देवताः ( 1) विश्वेदेवादयो देवताः ( 1) विषमाङ्कगणितविद्याविदात्मा देवता ( 1) विष्णुः सर्वस्य ( 1) विष्णुर्देवता ( 20) विष्णुर्यज्ञो देवता ( 1) वीरा देवताः ( 12) वीरो देवता ( 3) वृषा देवता ( 1) वेनो देवता ( 1) वैद्या देवताः ( 11) वैद्यो देवता ( 8) वैश्वनरो देवता ( 1) वैश्वानरो देवता ( 5) वैश्वानरोऽग्निर्देवता ( 1) शरदृतुर्देवता ( 2) शिशिरर्त्तुर्देवता ( 1) श्रीमदात्मा देवता ( 1) श्रीर्देवता ( 4) सङ्ग्रामादिविदात्मा देवता ( 1) सत्रस्य विष्णुर्देवता ( 1) सभापतिर्देवता ( 4) सभापतिर्यजमानो देवता ( 1) सभापती राजा देवता ( 1) सभासदो देवताः ( 1) सभेशो देवता ( 5) समाङ्कगणितविद्याविदात्मा देवता ( 1) समाधाता देवता ( 5) समिद्देवता ( 1) समिधन्यो देवताः ( 1) समिधा देवता ( 1) सम्राड् देवता ( 1) सम्राड् राजा देवता ( 1) सम्राड्माण्डलिकौ राजानौ देवते ( 1) सरस्वती देवता ( 12) सरस्वत्यादयो देवताः ( 3) सर्वस्याग्निः ( 1) सवंत्सरो देवता ( 1) सविता आश्विनौ पूषा च देवताः ( 1) सविता गृहपतिर्देवता ( 1) सविता देवता ( 64) सवितादयो देवताः ( 1) सवित्रादिमन्त्रोक्ता देवताः ( 1) सिनीवाली देवता ( 2) सूर्यविद्वांसौ देवते ( 1) सूर्यादयो देवताः ( 1) सूर्यो देवता ( 23) सूर्य्यविद्वांसौ देवते ( 1) सूर्य्यादयो मन्त्रोक्ता देवताः ( 1) सूर्य्यो देवता ( 11) सेनापतिर्देवता ( 3) सोमवरुणादेवा देवताः ( 1) सोमसवितारौ देवते ( 1) सोमाग्न्यादित्यविष्णुसूर्य्यबृहस्पतयो देवताः ( 1) सोमादयो देवताः ( 4) सोमो देवता ( 41) स्त्रष्टा देवता ( 1) स्त्रष्टेश्वरो देवता ( 1) स्त्रियो देवताः ( 4) स्वर्ग्या नौर्देवता ( 1) स्वाहाकृतयो देवताः ( 1) हिरण्यगर्भः परमात्मा देवता ( 1) हिरण्यगर्भो देवता ( 1) हिरण्यन्तेजो देवता ( 3) हेमन्तर्त्तुर्देवता ( 1) होता देवता ( 1) होत्रादयो देवताः ( 2)